Original

वैशंपायन उवाच ।इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः ।प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ॥ ३७ ॥

Segmented

वैशंपायन उवाच इति उक्ते पार्थे तु श्रीमान् माद्रवती-सुतः प्रगृह्य विपुलम् बाहुम् सहदेवः प्रतापवान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्ते वच् pos=va,g=m,c=7,n=s,f=part
पार्थे पार्थ pos=n,g=m,c=7,n=s
तु तु pos=i
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
माद्रवती माद्रवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
विपुलम् विपुल pos=a,g=m,c=2,n=s
बाहुम् बाहु pos=n,g=m,c=2,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s