Original

न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे ।दुर्योधनो हि सत्कृत्य सत्यमेतद्भविष्यति ॥ ३६ ॥

Segmented

न प्रदास्यति चेद् राज्यम् इतो वर्षे चतुर्दशे दुर्योधनो हि सत्कृत्य सत्यम् एतद् भविष्यति

Analysis

Word Lemma Parse
pos=i
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt
चेद् चेद् pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
इतो इतस् pos=i
वर्षे वर्ष pos=n,g=m,c=7,n=s
चतुर्दशे चतुर्दश pos=a,g=m,c=7,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
हि हि pos=i
सत्कृत्य सत्कृ pos=vi
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt