Original

चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः ।शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ॥ ३५ ॥

Segmented

चलेत् हि हिमवान् स्थानात् निष्प्रभः स्याद् दिवाकरः शैत्यम् सोमात् प्रणश्येत मद्-सत्यम् विचलेद् यदि

Analysis

Word Lemma Parse
चलेत् चल् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
स्थानात् स्थान pos=n,g=n,c=5,n=s
निष्प्रभः निष्प्रभ pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
शैत्यम् शैत्य pos=n,g=n,c=1,n=s
सोमात् सोम pos=n,g=m,c=5,n=s
प्रणश्येत प्रणश् pos=v,p=3,n=s,l=vidhilin
मद् मद् pos=n,comp=y
सत्यम् सत्य pos=n,g=n,c=1,n=s
विचलेद् विचल् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i