Original

ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः ।तांश्च सर्वाञ्शितैर्बाणैर्नेतास्मि यमसादनम् ॥ ३४ ॥

Segmented

ये च अन्ये प्रतियोत्स्यन्ति बुद्धि-मोहेन माम् नृपाः तान् च सर्वाञ् शितैः बाणैः नेतास्मि यम-सादनम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
प्रतियोत्स्यन्ति प्रतियुध् pos=v,p=3,n=p,l=lrt
बुद्धि बुद्धि pos=n,comp=y
मोहेन मोह pos=n,g=n,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
नृपाः नृप pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
नेतास्मि नी pos=v,p=1,n=s,l=lrt
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s