Original

असूयितारं वक्तारं प्रस्रष्टारं दुरात्मनाम् ।भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे ॥ ३२ ॥

Segmented

असूयितारम् वक्तारम् प्रस्रष्टारम् दुरात्मनाम् भीमसेन नियोगात् ते हन्ता अहम् कर्णम् आहवे

Analysis

Word Lemma Parse
असूयितारम् असूयितृ pos=a,g=m,c=2,n=s
वक्तारम् वक्तृ pos=a,g=m,c=2,n=s
प्रस्रष्टारम् प्रस्रष्टृ pos=a,g=m,c=2,n=s
दुरात्मनाम् दुरात्मन् pos=a,g=m,c=6,n=p
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
नियोगात् नियोग pos=n,g=m,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s