Original

दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः ।दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ॥ ३१ ॥

Segmented

दुर्योधनस्य कर्णस्य शकुनेः च दुरात्मनः दुःशासन-चतुर्थानाम् भूमिः पास्यति शोणितम्

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
pos=i
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
दुःशासन दुःशासन pos=n,comp=y
चतुर्थानाम् चतुर्थ pos=a,g=m,c=6,n=p
भूमिः भूमि pos=n,g=f,c=1,n=s
पास्यति पा pos=v,p=3,n=s,l=lrt
शोणितम् शोणित pos=n,g=n,c=2,n=s