Original

वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः ।दुःशासनस्य रुधिरं पातास्मि मृगराडिव ॥ २९ ॥

Segmented

वाक्य-शूरस्य च एव अस्य परुषस्य दुरात्मनः दुःशासनस्य रुधिरम् पातास्मि मृगराड् इव

Analysis

Word Lemma Parse
वाक्य वाक्य pos=n,comp=y
शूरस्य शूर pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
परुषस्य परुष pos=a,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
पातास्मि पा pos=v,p=1,n=s,l=lrt
मृगराड् मृगराज् pos=n,g=m,c=1,n=s
इव इव pos=i