Original

सुयोधनमिमं पापं हन्तास्मि गदया युधि ।शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ॥ २८ ॥

Segmented

सुयोधनम् इमम् पापम् हन्तास्मि गदया युधि शिरः पादेन च अस्य अहम् अधिष्ठास्यामि भू-तले

Analysis

Word Lemma Parse
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
पापम् पाप pos=a,g=m,c=2,n=s
हन्तास्मि हन् pos=v,p=1,n=s,l=lrt
गदया गदा pos=n,g=f,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
पादेन पाद pos=n,g=m,c=3,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
अधिष्ठास्यामि अधिष्ठा pos=v,p=1,n=s,l=lrt
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s