Original

अहं दुर्योधनं हन्ता कर्णं हन्ता धनंजयः ।शकुनिं चाक्षकितवं सहदेवो हनिष्यति ॥ २६ ॥

Segmented

अहम् दुर्योधनम् हन्ता कर्णम् हन्ता धनंजयः शकुनिम् च अक्ष-कितवम् सहदेवो हनिष्यति

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
कर्णम् कर्ण pos=n,g=m,c=2,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
धनंजयः धनंजय pos=n,g=m,c=1,n=s
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
pos=i
अक्ष अक्ष pos=n,comp=y
कितवम् कितव pos=n,g=m,c=2,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
हनिष्यति हन् pos=v,p=3,n=s,l=lrt