Original

एतत्समीक्ष्यात्मनि चावमानं नियम्य मन्युं बलवान्स मानी ।राजानुगः संसदि कौरवाणां विनिष्क्रमन्वाक्यमुवाच भीमः ॥ २५ ॥

Segmented

एतत् समीक्ष्य आत्मनि च अवमानम् नियम्य मन्युम् बलवान् स मानी राज-अनुगः संसदि कौरवाणाम् विनिष्क्रमन् वाक्यम् उवाच भीमः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
pos=i
अवमानम् अवमान pos=n,g=m,c=2,n=s
नियम्य नियम् pos=vi
मन्युम् मन्यु pos=n,g=m,c=2,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मानी मानिन् pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
संसदि संसद् pos=n,g=f,c=7,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
विनिष्क्रमन् विनिष्क्रम् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीमः भीम pos=n,g=m,c=1,n=s