Original

नैतावता कृतमित्यब्रवीत्तं वृकोदरः संनिवृत्तार्धकायः ।शीघ्रं हि त्वा निहतं सानुबन्धं संस्मार्याहं प्रतिवक्ष्यामि मूढ ॥ २४ ॥

Segmented

न एतावता कृतम् इति अब्रवीत् तम् वृकोदरः संनिवृत्-अर्ध-कायः शीघ्रम् हि त्वा निहतम् स अनुबन्धम् संस्मार्य अहम् प्रतिवक्ष्यामि मूढ

Analysis

Word Lemma Parse
pos=i
एतावता एतावत् pos=a,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
संनिवृत् संनिवृत् pos=va,comp=y,f=part
अर्ध अर्ध pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
हि हि pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
pos=i
अनुबन्धम् अनुबन्ध pos=n,g=m,c=2,n=s
संस्मार्य संस्मारय् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
प्रतिवक्ष्यामि प्रतिवच् pos=v,p=1,n=s,l=lrt
मूढ मुह् pos=va,g=m,c=8,n=s,f=part