Original

वैशंपायन उवाच ।तस्य राजा सिंहगतेः सखेलं दुर्योधनो भीमसेनस्य हर्षात् ।गतिं स्वगत्यानुचकार मन्दो निर्गच्छतां पाण्डवानां सभायाः ॥ २३ ॥

Segmented

वैशंपायन उवाच तस्य राजा सिंह-गतेः स खेलम् दुर्योधनो भीमसेनस्य हर्षात् गतिम् स्व-गत्या अनुचकार मन्दो निर्गच्छताम् पाण्डवानाम् सभायाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
गतेः गति pos=n,g=m,c=6,n=s
pos=i
खेलम् खेल pos=a,g=n,c=2,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
हर्षात् हर्ष pos=n,g=m,c=5,n=s
गतिम् गति pos=n,g=f,c=2,n=s
स्व स्व pos=a,comp=y
गत्या गति pos=n,g=f,c=3,n=s
अनुचकार अनुकृ pos=v,p=3,n=s,l=lit
मन्दो मन्द pos=a,g=m,c=1,n=s
निर्गच्छताम् निर्गम् pos=va,g=m,c=6,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
सभायाः सभा pos=n,g=f,c=5,n=s