Original

धार्तराष्ट्रान्रणे हत्वा मिषतां सर्वधन्विनाम् ।शमं गन्तास्मि नचिरात्सत्यमेतद्ब्रवीमि वः ॥ २२ ॥

Segmented

धार्तराष्ट्रान् रणे हत्वा मिषताम् सर्व-धन्विनाम् शमम् गन्तास्मि नचिरात् सत्यम् एतद् ब्रवीमि वः

Analysis

Word Lemma Parse
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
हत्वा हन् pos=vi
मिषताम् मिष् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
शमम् शम pos=n,g=m,c=2,n=s
गन्तास्मि गम् pos=v,p=1,n=s,l=lrt
नचिरात् नचिरात् pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p