Original

मा ह स्म सुकृताँल्लोकान्गच्छेत्पार्थो वृकोदरः ।यदि वक्षसि भित्त्वा ते न पिबेच्छोणितं रणे ॥ २१ ॥

Segmented

यदि वक्षसि भित्त्वा ते न पिबेत् शोणितम् रणे

Analysis

Word Lemma Parse
यदि यदि pos=i
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
भित्त्वा भिद् pos=vi
ते त्वद् pos=n,g=,c=6,n=s
pos=i
पिबेत् पा pos=v,p=3,n=s,l=vidhilin
शोणितम् शोणित pos=n,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s