Original

भीमसेन उवाच ।नृशंसं परुषं क्रूरं शक्यं दुःशासन त्वया ।निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति ॥ २० ॥

Segmented

भीमसेन उवाच नृशंसम् परुषम् क्रूरम् शक्यम् दुःशासन त्वया निकृत्या हि धनम् लब्ध्वा को विकत्थितुम् अर्हति

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नृशंसम् नृशंस pos=a,g=n,c=1,n=s
परुषम् परुष pos=a,g=n,c=1,n=s
क्रूरम् क्रूर pos=a,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
दुःशासन दुःशासन pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
निकृत्या निकृति pos=n,g=f,c=3,n=s
हि हि pos=i
धनम् धन pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
को pos=n,g=m,c=1,n=s
विकत्थितुम् विकत्थ् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat