Original

अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिंदमान् ।प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत् ॥ २ ॥

Segmented

अजिनैः संवृतान् दृष्ट्वा हृत-राज्यान् अरिंदमान् प्रस्थितान् वन-वासाय ततो दुःशासनो ऽब्रवीत्

Analysis

Word Lemma Parse
अजिनैः अजिन pos=n,g=n,c=3,n=p
संवृतान् संवृ pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
हृत हृ pos=va,comp=y,f=part
राज्यान् राज्य pos=n,g=m,c=2,n=p
अरिंदमान् अरिंदम pos=a,g=m,c=2,n=p
प्रस्थितान् प्रस्था pos=va,g=m,c=2,n=p,f=part
वन वन pos=n,comp=y
वासाय वास pos=n,g=m,c=4,n=s
ततो ततस् pos=i
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan