Original

वैशंपायन उवाच ।एवं ब्रुवाणमजिनैर्विवासितं दुःखाभिभूतं परिनृत्यति स्म ।मध्ये कुरूणां धर्मनिबद्धमार्गं गौर्गौरिति स्माह्वयन्मुक्तलज्जः ॥ १९ ॥

Segmented

वैशंपायन उवाच एवम् ब्रुवाणम् अजिनैः विवासितम् दुःख-अभिभूतम् परिनृत्यति स्म मध्ये कुरूणाम् धर्म-निबद्ध-मार्गम् गौः गौः इति स्म आह्वयत् मुक्त-लज्जः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
अजिनैः अजिन pos=n,g=n,c=3,n=p
विवासितम् विवासय् pos=va,g=m,c=2,n=s,f=part
दुःख दुःख pos=n,comp=y
अभिभूतम् अभिभू pos=va,g=m,c=2,n=s,f=part
परिनृत्यति परिनृत् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
निबद्ध निबन्ध् pos=va,comp=y,f=part
मार्गम् मार्ग pos=n,g=m,c=2,n=s
गौः गो pos=n,g=,c=1,n=s
गौः गो pos=n,g=,c=1,n=s
इति इति pos=i
स्म स्म pos=i
आह्वयत् आह्वा pos=v,p=3,n=s,l=lan
मुक्त मुच् pos=va,comp=y,f=part
लज्जः लज्जा pos=n,g=m,c=1,n=s