Original

ये च त्वामनुवर्तन्ते कामलोभवशानुगाः ।गोप्तारः सानुबन्धांस्तान्नेष्यामि यमसादनम् ॥ १८ ॥

Segmented

ये च त्वाम् अनुवर्तन्ते काम-लोभ-वश-अनुगाः गोप्तारः स अनुबन्धान् तान् नेष्यामि यम-सादनम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुवर्तन्ते अनुवृत् pos=v,p=3,n=p,l=lat
काम काम pos=n,comp=y
लोभ लोभ pos=n,comp=y
वश वश pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p
गोप्तारः गोप्तृ pos=a,g=m,c=1,n=p
pos=i
अनुबन्धान् अनुबन्ध pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
नेष्यामि नी pos=v,p=1,n=s,l=lrt
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s