Original

यथा तुदसि मर्माणि वाक्शरैरिह नो भृशम् ।तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे ॥ १७ ॥

Segmented

यथा तुदसि मर्माणि वाच्-शरैः इह नो भृशम् तथा स्मारयिता ते ऽहम् कृत् मर्माणि संयुगे

Analysis

Word Lemma Parse
यथा यथा pos=i
तुदसि तुद् pos=v,p=2,n=s,l=lat
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
वाच् वाच् pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
इह इह pos=i
नो मद् pos=n,g=,c=6,n=p
भृशम् भृशम् pos=i
तथा तथा pos=i
स्मारयिता स्मारय् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
कृत् कृत् pos=va,g=m,c=1,n=s,f=part
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s