Original

भीमसेन उवाच ।क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे ।गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे ॥ १६ ॥

Segmented

भीमसेन उवाच क्रूर पाप-जनैः जुष्टम् अकृतार्थम् प्रभाषसे गान्धार-विद्यया हि त्वम् राज-मध्ये विकत्थसे

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्रूर क्रूर pos=a,g=m,c=8,n=s
पाप पाप pos=a,comp=y
जनैः जन pos=n,g=m,c=3,n=p
जुष्टम् जुष् pos=va,g=n,c=2,n=s,f=part
अकृतार्थम् अकृतार्थ pos=a,g=n,c=2,n=s
प्रभाषसे प्रभाष् pos=v,p=2,n=s,l=lat
गान्धार गान्धार pos=n,comp=y
विद्यया विद्या pos=n,g=f,c=3,n=s
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
राज राजन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
विकत्थसे विकत्थ् pos=v,p=2,n=s,l=lat