Original

यथाफलाः षण्ढतिला यथा चर्ममया मृगाः ।तथैव पाण्डवाः सर्वे यथा काकयवा अपि ॥ १३ ॥

Segmented

यथा अफलाः षण्ढतिला यथा चर्म-मयाः मृगाः तथा एव पाण्डवाः सर्वे यथा काकयवा अपि

Analysis

Word Lemma Parse
यथा यथा pos=i
अफलाः अफल pos=a,g=m,c=1,n=p
षण्ढतिला षण्ढतिल pos=n,g=m,c=1,n=p
यथा यथा pos=i
चर्म चर्मन् pos=n,comp=y
मयाः मय pos=a,g=m,c=1,n=p
मृगाः मृग pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यथा यथा pos=i
काकयवा काकयव pos=n,g=m,c=1,n=p
अपि अपि pos=i