Original

एते हि सर्वे कुरवः समेताः क्षान्ता दान्ताः सुद्रविणोपपन्नाः ।एषां वृणीष्वैकतमं पतित्वे न त्वां तपेत्कालविपर्ययोऽयम् ॥ १२ ॥

Segmented

एते हि सर्वे कुरवः समेताः क्षान्ता दान्ताः सु द्रविण-उपपन्नाः एषाम् वृणीष्व एकतमम् पति-त्वे न त्वाम् तपेत् काल-विपर्ययः ऽयम्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
समेताः समे pos=va,g=m,c=1,n=p,f=part
क्षान्ता क्षम् pos=va,g=m,c=1,n=p,f=part
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
द्रविण द्रविण pos=n,comp=y
उपपन्नाः उपपद् pos=va,g=m,c=1,n=p,f=part
एषाम् इदम् pos=n,g=m,c=6,n=p
वृणीष्व वृ pos=v,p=2,n=s,l=lot
एकतमम् एकतम pos=a,g=m,c=2,n=s
पति पति pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
तपेत् तप् pos=v,p=3,n=s,l=vidhilin
काल काल pos=n,comp=y
विपर्ययः विपर्यय pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s