Original

सूक्ष्मान्प्रावारानजिनानि चोदितान्दृष्ट्वारण्ये निर्धनानप्रतिष्ठान् ।कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि पतिं वृणीष्व यमिहान्यमिच्छसि ॥ ११ ॥

Segmented

सूक्ष्मान् प्रावारान् अजिनानि चोदितान् दृष्ट्वा अरण्ये निर्धनान् अप्रतिष्ठान् काम् त्वम् प्रीतिम् लप्स्यसे याज्ञसेनि पतिम् वृणीष्व यम् इह अन्यम् इच्छसि

Analysis

Word Lemma Parse
सूक्ष्मान् सूक्ष्म pos=a,g=m,c=2,n=p
प्रावारान् प्रावार pos=a,g=m,c=2,n=p
अजिनानि अजिन pos=n,g=n,c=2,n=p
चोदितान् चोदय् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
अरण्ये अरण्य pos=n,g=n,c=7,n=s
निर्धनान् निर्धन pos=a,g=m,c=2,n=p
अप्रतिष्ठान् अप्रतिष्ठ pos=a,g=m,c=2,n=p
काम् pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
लप्स्यसे लभ् pos=v,p=2,n=s,l=lrt
याज्ञसेनि याज्ञसेनी pos=n,g=f,c=8,n=s
पतिम् पति pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
यम् यद् pos=n,g=m,c=2,n=s
इह इह pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat