Original

महाप्राज्ञः सोमको यज्ञसेनः कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय ।अकार्षीद्वै दुष्कृतं नेह सन्ति क्लीबाः पार्थाः पतयो याज्ञसेन्याः ॥ १० ॥

Segmented

महा-प्राज्ञः सोमको यज्ञसेनः कन्याम् पाञ्चालीम् पाण्डवेभ्यः प्रदाय अकार्षीद् वै दुष्कृतम् न इह सन्ति क्लीबाः पार्थाः पतयो याज्ञसेन्याः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
सोमको सोमक pos=n,g=m,c=1,n=s
यज्ञसेनः यज्ञसेन pos=n,g=m,c=1,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
पाञ्चालीम् पाञ्चाली pos=n,g=f,c=2,n=s
पाण्डवेभ्यः पाण्डव pos=n,g=m,c=4,n=p
प्रदाय प्रदा pos=vi
अकार्षीद् कृ pos=v,p=3,n=s,l=lun
वै वै pos=i
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
pos=i
इह इह pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
क्लीबाः क्लीब pos=a,g=m,c=1,n=p
पार्थाः पार्थ pos=n,g=m,c=1,n=p
पतयो पति pos=n,g=m,c=1,n=p
याज्ञसेन्याः याज्ञसेनी pos=n,g=f,c=6,n=s