Original

वैशंपायन उवाच ।वनवासाय चक्रुस्ते मतिं पार्थाः पराजिताः ।अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् ॥ १ ॥

Segmented

वैशंपायन उवाच वन-वासाय चक्रुः ते मतिम् पार्थाः पराजिताः अजिनानि उत्तरीयानि जगृहुः च यथाक्रमम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वन वन pos=n,comp=y
वासाय वास pos=n,g=m,c=4,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
मतिम् मति pos=n,g=f,c=2,n=s
पार्थाः पार्थ pos=n,g=m,c=1,n=p
पराजिताः पराजि pos=va,g=m,c=1,n=p,f=part
अजिनानि अजिन pos=n,g=n,c=2,n=p
उत्तरीयानि उत्तरीय pos=n,g=n,c=2,n=p
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
pos=i
यथाक्रमम् यथाक्रमम् pos=i