Original

वयं द्वादश वर्षाणि युष्माभिर्द्यूतनिर्जिताः ।प्रविशेम महारण्यं रौरवाजिनवाससः ॥ ९ ॥

Segmented

वयम् द्वादश वर्षाणि युष्माभिः द्यूत-निर्जिताः प्रविशेम महा-अरण्यम् रौरव-अजिन-वाससः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
युष्माभिः त्वद् pos=n,g=,c=3,n=p
द्यूत द्यूत pos=n,comp=y
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
प्रविशेम प्रविश् pos=v,p=1,n=p,l=vidhilin
महा महत् pos=a,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
रौरव रौरव pos=a,comp=y
अजिन अजिन pos=n,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p