Original

शकुनिरुवाच ।अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत् ।महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ ॥ ८ ॥

Segmented

शकुनिः उवाच अमुञ्चत् स्थविरो यद् वो धनम् पूजितम् एव तत् महाधनम् ग्लहम् तु एकम् शृणु मे भरत-ऋषभ

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अमुञ्चत् मुच् pos=v,p=3,n=s,l=lan
स्थविरो स्थविर pos=a,g=m,c=1,n=s
यद् यत् pos=i
वो त्वद् pos=n,g=,c=6,n=p
धनम् धन pos=n,g=n,c=2,n=s
पूजितम् पूजय् pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
महाधनम् महाधन pos=a,g=m,c=2,n=s
ग्लहम् ग्लह pos=n,g=m,c=2,n=s
तु तु pos=i
एकम् एक pos=n,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s