Original

यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये ।सर्वलोकविनाशाय दैवेनोपनिपीडिताः ॥ ७ ॥

Segmented

यथोपजोषम् आसीनाः पुनः द्यूत-प्रवृत्त्यै सर्व-लोक-विनाशाय दैवेन उपनिपीडिताः

Analysis

Word Lemma Parse
यथोपजोषम् यथोपजोषम् pos=i
आसीनाः आस् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
द्यूत द्यूत pos=n,comp=y
प्रवृत्त्यै प्रवृत्ति pos=n,g=f,c=4,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
दैवेन दैव pos=n,g=n,c=3,n=s
उपनिपीडिताः उपनिपीडय् pos=va,g=m,c=1,n=p,f=part