Original

विविशुस्ते सभां तां तु पुनरेव महारथाः ।व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः ॥ ६ ॥

Segmented

विविशुः ते सभाम् ताम् तु पुनः एव महा-रथाः व्यथयन्ति स्म चेतांसि सुहृदाम् भरत-ऋषभाः

Analysis

Word Lemma Parse
विविशुः विश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
सभाम् सभा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
पुनः पुनर् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
व्यथयन्ति व्यथय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
चेतांसि चेतस् pos=n,g=n,c=2,n=p
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p