Original

वैशंपायन उवाच ।इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः ।जानंश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः ॥ ५ ॥

Segmented

वैशंपायन उवाच इति ब्रुवाणः निववृते भ्रातृभिः सह पाण्डवः जानन् च शकुनेः मायाम् पार्थो द्यूतम् इयात् पुनः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
ब्रुवाणः ब्रू pos=va,g=m,c=1,n=s,f=part
निववृते निवृत् pos=v,p=3,n=s,l=lit
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
pos=i
शकुनेः शकुनि pos=n,g=m,c=6,n=s
मायाम् माया pos=n,g=f,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
इयात् pos=v,p=3,n=s,l=vidhilin
पुनः पुनर् pos=i