Original

अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च ।जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे ॥ ४ ॥

Segmented

अक्ष-द्यूते समाह्वानम् नियोगात् स्थविरस्य च जानन्न् अपि क्षय-करम् न अतिक्रमितुम् उत्सहे

Analysis

Word Lemma Parse
अक्ष अक्ष pos=n,comp=y
द्यूते द्यूत pos=n,g=n,c=7,n=s
समाह्वानम् समाह्वान pos=n,g=n,c=2,n=s
नियोगात् नियोग pos=n,g=m,c=5,n=s
स्थविरस्य स्थविर pos=a,g=m,c=6,n=s
pos=i
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
क्षय क्षय pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
pos=i
अतिक्रमितुम् अतिक्रम् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat