Original

वैशंपायन उवाच ।प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः ।जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २१ ॥

Segmented

वैशंपायन उवाच प्रतिजग्राह तम् पार्थो ग्लहम् जग्राह सौबलः जितम् इति एव शकुनिः युधिष्ठिरम् अभाषत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
ग्लहम् ग्लह pos=n,g=m,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
सौबलः सौबल pos=n,g=m,c=1,n=s
जितम् जि pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan