Original

शकुनिरुवाच ।गवाश्वं बहुधेनूकमपर्यन्तमजाविकम् ।गजाः कोशो हिरण्यं च दासीदासं च सर्वशः ॥ १८ ॥

Segmented

शकुनिः उवाच गो-अश्वम् बहु-धेनूकम् अपर्यन्तम् अजाविकम् गजाः कोशो हिरण्यम् च दासी-दासम् च सर्वशः

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गो गो pos=n,comp=y
अश्वम् अश्व pos=n,g=n,c=1,n=s
बहु बहु pos=a,comp=y
धेनूकम् धेनूक pos=n,g=n,c=1,n=s
अपर्यन्तम् अपर्यन्त pos=a,g=n,c=1,n=s
अजाविकम् अजाविक pos=n,g=n,c=1,n=s
गजाः गज pos=n,g=m,c=1,n=p
कोशो कोश pos=n,g=m,c=1,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=1,n=s
pos=i
दासी दासी pos=n,comp=y
दासम् दास pos=n,g=n,c=1,n=s
pos=i
सर्वशः सर्वशस् pos=i