Original

युधिष्ठिर उवाच ।कथं वै मद्विधो राजा स्वधर्ममनुपालयन् ।आहूतो विनिवर्तेत दीव्यामि शकुने त्वया ॥ १७ ॥

Segmented

युधिष्ठिर उवाच कथम् वै मद्विधो राजा स्वधर्मम् अनुपालयन् आहूतो विनिवर्तेत दीव्यामि शकुने त्वया

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
वै वै pos=i
मद्विधो मद्विध pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
अनुपालयन् अनुपालय् pos=va,g=m,c=1,n=s,f=part
आहूतो आह्वा pos=va,g=m,c=1,n=s,f=part
विनिवर्तेत विनिवृत् pos=v,p=3,n=s,l=vidhilin
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
शकुने शकुनि pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s