Original

जानन्नपि महाबुद्धिः पुनर्द्यूतमवर्तयत् ।अप्ययं न विनाशः स्यात्कुरूणामिति चिन्तयन् ॥ १६ ॥

Segmented

जानन्न् अपि महा-बुद्धिः पुनः द्यूतम् अवर्तयत् अपि अयम् न विनाशः स्यात् कुरूणाम् इति चिन्तयन्

Analysis

Word Lemma Parse
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
अवर्तयत् वर्तय् pos=v,p=3,n=s,l=lan
अपि अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
विनाशः विनाश pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
इति इति pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part