Original

वैशंपायन उवाच ।जनप्रवादान्सुबहूनिति शृण्वन्नराधिपः ।ह्रिया च धर्मसङ्गाच्च पार्थो द्यूतमियात्पुनः ॥ १५ ॥

Segmented

वैशंपायन उवाच जन-प्रवादान् सु बहून् इति शृण्वन् नराधिपः ह्रिया च धर्म-सङ्गतः च पार्थो द्यूतम् इयात् पुनः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जन जन pos=n,comp=y
प्रवादान् प्रवाद pos=n,g=m,c=2,n=p
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
इति इति pos=i
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
नराधिपः नराधिप pos=n,g=m,c=1,n=s
ह्रिया ह्री pos=n,g=f,c=3,n=s
pos=i
धर्म धर्म pos=n,comp=y
सङ्गतः सङ्ग pos=n,g=m,c=5,n=s
pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
इयात् pos=v,p=3,n=s,l=vidhilin
पुनः पुनर् pos=i