Original

सभासद ऊचुः ।अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम् ।बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः ॥ १४ ॥

Segmented

सभासद ऊचुः अहो धिग् बान्धवा न एनम् बोधयन्ति महद् भयम् बुद्ध्या बोध्यम् न बुध्यन्ते स्वयम् च भरत-ऋषभाः

Analysis

Word Lemma Parse
सभासद सभासद् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
अहो अहो pos=i
धिग् धिक् pos=i
बान्धवा बान्धव pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
बोधयन्ति बोधय् pos=v,p=3,n=p,l=lat
महद् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
बोध्यम् बुध् pos=va,g=n,c=2,n=s,f=krtya
pos=i
बुध्यन्ते बुध् pos=v,p=3,n=p,l=lat
स्वयम् स्वयम् pos=i
pos=i
भरत भरत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p