Original

त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम् ।स्वराज्यं प्रतिपत्तव्यमितरैरथ वेतरैः ॥ १२ ॥

Segmented

त्रयोदशे च निर्वृत्ते पुनः एव यथोचितम् स्व-राज्यम् प्रतिपत्तव्यम् इतरैः अथ वा इतरैः

Analysis

Word Lemma Parse
त्रयोदशे त्रयोदश pos=a,g=m,c=7,n=s
pos=i
निर्वृत्ते निर्वृत् pos=va,g=m,c=7,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
यथोचितम् यथोचित pos=a,g=n,c=2,n=s
स्व स्व pos=a,comp=y
राज्यम् राज्य pos=n,g=n,c=1,n=s
प्रतिपत्तव्यम् प्रतिपद् pos=va,g=n,c=1,n=s,f=krtya
इतरैः इतर pos=n,g=m,c=3,n=p
अथ अथ pos=i
वा वा pos=i
इतरैः इतर pos=n,g=m,c=3,n=p