Original

त्रयोदशं च सजने अज्ञाताः परिवत्सरम् ।ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥ १० ॥

Segmented

त्रयोदशम् च स जने अज्ञाताः परिवत्सरम् ज्ञाताः च पुनः अन्यानि वने वर्षाणि द्वादश

Analysis

Word Lemma Parse
त्रयोदशम् त्रयोदश pos=a,g=n,c=2,n=s
pos=i
pos=i
जने जन pos=n,g=m,c=7,n=s
अज्ञाताः अज्ञात pos=a,g=m,c=1,n=p
परिवत्सरम् परिवत्सर pos=n,g=n,c=2,n=s
ज्ञाताः ज्ञा pos=va,g=m,c=1,n=p,f=part
pos=i
पुनः पुनर् pos=i
अन्यानि अन्य pos=n,g=n,c=2,n=p
वने वन pos=n,g=n,c=7,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
द्वादश द्वादशन् pos=n,g=n,c=2,n=s