Original

वैशंपायन उवाच ।ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् ।उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः ॥ १ ॥

Segmented

वैशंपायन उवाच ततो व्यध्वन्-गतम् पार्थम् प्रातिकामी युधिष्ठिरम् उवाच वचनाद् राज्ञो धृतराष्ट्रस्य धीमतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
व्यध्वन् व्यध्वन् pos=a,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
प्रातिकामी प्रातिकामिन् pos=a,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनाद् वचन pos=n,g=n,c=5,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s