Original

ते वयं पाण्डवधनैः सर्वान्संपूज्य पार्थिवान् ।यदि तान्योधयिष्यामः किं वा नः परिहास्यति ॥ ९ ॥

Segmented

ते वयम् पाण्डव-धनैः सर्वान् सम्पूज्य पार्थिवान् यदि तान् योधयिष्यामः किम् वा नः परिहास्यति

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
पाण्डव पाण्डव pos=n,comp=y
धनैः धन pos=n,g=n,c=3,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
सम्पूज्य सम्पूजय् pos=vi
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
यदि यदि pos=i
तान् तद् pos=n,g=m,c=2,n=p
योधयिष्यामः योधय् pos=v,p=1,n=p,l=lrt
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
नः मद् pos=n,g=,c=2,n=p
परिहास्यति परिहा pos=v,p=3,n=s,l=lrt