Original

सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुकर्षण ।पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम् ॥ ८ ॥

Segmented

सर्व-उपायैः निहन्तव्याः शत्रवः शत्रु-कर्षणैः पुरा युद्धाद् बलाद् वा अपि प्रकुर्वन्ति ते अहितम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
निहन्तव्याः निहन् pos=va,g=m,c=1,n=p,f=krtya
शत्रवः शत्रु pos=n,g=m,c=1,n=p
शत्रु शत्रु pos=n,comp=y
कर्षणैः कर्षण pos=a,g=m,c=8,n=s
पुरा पुरा pos=i
युद्धाद् युद्ध pos=n,g=n,c=5,n=s
बलाद् बल pos=n,g=n,c=5,n=s
वा वा pos=i
अपि अपि pos=i
प्रकुर्वन्ति प्रकृ pos=v,p=3,n=p,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अहितम् अहित pos=a,g=n,c=2,n=s