Original

दुर्योधन उवाच ।न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः ।शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः ॥ ७ ॥

Segmented

दुर्योधन उवाच न त्वया इदम् श्रुतम् राजन् यत् जगाद बृहस्पतिः शक्रस्य नीतिम् प्रवदन् विद्वान् देव-पुरोहितः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
नीतिम् नीति pos=n,g=f,c=2,n=s
प्रवदन् प्रवद् pos=va,g=m,c=1,n=s,f=part
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s