Original

अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।मिथः संगम्य सहिताः पाण्डवान्प्रति मानिनः ॥ ५ ॥

Segmented

अथ दुर्योधनः कर्णः शकुनिः च अपि सौबलः मिथः संगम्य सहिताः पाण्डवान् प्रति मानिनः

Analysis

Word Lemma Parse
अथ अथ pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
मिथः मिथस् pos=i
संगम्य संगम् pos=vi
सहिताः सहित pos=a,g=m,c=1,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
मानिनः मानिन् pos=a,g=m,c=1,n=p