Original

दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ ।शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः ॥ ४ ॥

Segmented

दुःखेन एतत् समानीतम् स्थविरो नाशयति असौ शत्रुसाद् गमयद् द्रव्यम् तद् बुध्यध्वम् महा-रथाः

Analysis

Word Lemma Parse
दुःखेन दुःख pos=n,g=n,c=3,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
समानीतम् समानी pos=va,g=n,c=2,n=s,f=part
स्थविरो स्थविर pos=a,g=m,c=1,n=s
नाशयति नाशय् pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s
शत्रुसाद् शत्रुसात् pos=i
गमयद् गमय् pos=v,p=3,n=s,l=lan
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
बुध्यध्वम् बुध् pos=v,p=2,n=p,l=lot
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=8,n=p