Original

अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम् ।अन्तः कामं कुलस्यास्तु न शक्ष्यामि निवारितुम् ॥ ३६ ॥

Segmented

अथ अब्रवीत् महा-राजः गान्धारीम् धर्म-दर्शिन् अन्तः कामम् कुलस्य अस्तु न शक्ष्यामि निवारितुम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=f,c=2,n=s
अन्तः अन्तर् pos=i
कामम् काम pos=n,g=m,c=2,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
निवारितुम् निवारय् pos=vi