Original

शमेन धर्मेण परस्य बुद्ध्या जाता बुद्धिः सास्तु ते मा प्रतीपा ।प्रध्वंसिनी क्रूरसमाहिता श्रीर्मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥ ३५ ॥

Segmented

शमेन धर्मेण परस्य बुद्ध्या जाता बुद्धिः सा अस्तु ते मा प्रतीपा प्रध्वंसिनी क्रूर-समाहिता श्रीः मृदु-प्रौढा गच्छति पुत्र-पौत्रान्

Analysis

Word Lemma Parse
शमेन शम pos=n,g=m,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
परस्य पर pos=n,g=m,c=6,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
मा मा pos=i
प्रतीपा प्रतीप pos=a,g=f,c=1,n=s
प्रध्वंसिनी प्रध्वंसिन् pos=a,g=f,c=1,n=s
क्रूर क्रूर pos=a,comp=y
समाहिता समाधा pos=va,g=f,c=1,n=s,f=part
श्रीः श्री pos=n,g=f,c=1,n=s
मृदु मृदु pos=a,comp=y
प्रौढा प्रौढ pos=a,g=f,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
पुत्र पुत्र pos=n,comp=y
पौत्रान् पौत्र pos=n,g=m,c=2,n=p