Original

न वै वृद्धो बालमतिर्भवेद्राजन्कथंचन ।त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः ॥ ३४ ॥

Segmented

न वै वृद्धो बाल-मतिः भवेद् राजन् कथंचन त्वद्-नेत्राः सन्तु ते पुत्रा मा त्वाम् दीर्णाः प्रहासिषुः

Analysis

Word Lemma Parse
pos=i
वै वै pos=i
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
बाल बाल pos=n,comp=y
मतिः मति pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
कथंचन कथंचन pos=i
त्वद् त्वद् pos=n,comp=y
नेत्राः नेत्र pos=n,g=m,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
ते त्वद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
मा मा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
दीर्णाः दृ pos=va,g=m,c=1,n=p,f=part
प्रहासिषुः प्रहा pos=v,p=3,n=p,l=lun_unaug