Original

स्मरन्तं त्वामाजमीढ स्मारयिष्याम्यहं पुनः ।शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे वेतराय वा ॥ ३३ ॥

Segmented

स्मरन्तम् त्वाम् आजमीढ स्मारयिष्यामि अहम् पुनः शास्त्रम् न शास्ति दुर्बुद्धिम् श्रेयसे वा इतराय वा

Analysis

Word Lemma Parse
स्मरन्तम् स्मृ pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
आजमीढ आजमीढ pos=n,g=m,c=8,n=s
स्मारयिष्यामि स्मारय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
pos=i
शास्ति शास् pos=v,p=3,n=s,l=lat
दुर्बुद्धिम् दुर्बुद्धि pos=a,g=m,c=2,n=s
श्रेयसे श्रेयस् pos=n,g=n,c=4,n=s
वा वा pos=i
इतराय इतर pos=n,g=n,c=4,n=s
वा वा pos=i