Original

व्यनदज्जातमात्रो हि गोमायुरिव भारत ।अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत ॥ ३० ॥

Segmented

व्यनदत् जात-मात्रः हि गोमायुः इव भारत अन्तो नूनम् कुलस्य अस्य कुरवः तत् निबोधत

Analysis

Word Lemma Parse
व्यनदत् विनद् pos=v,p=3,n=s,l=lan
जात जन् pos=va,comp=y,f=part
मात्रः मात्र pos=n,g=m,c=1,n=s
हि हि pos=i
गोमायुः गोमायु pos=n,g=m,c=1,n=s
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
अन्तो अन्त pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
कुरवः कुरु pos=n,g=m,c=8,n=p
तत् तद् pos=n,g=n,c=2,n=s
निबोधत निबुध् pos=v,p=2,n=p,l=lot